Singular | Dual | Plural | |
Nominativo |
समादृता
samādṛtā |
समादृते
samādṛte |
समादृताः
samādṛtāḥ |
Vocativo |
समादृते
samādṛte |
समादृते
samādṛte |
समादृताः
samādṛtāḥ |
Acusativo |
समादृताम्
samādṛtām |
समादृते
samādṛte |
समादृताः
samādṛtāḥ |
Instrumental |
समादृतया
samādṛtayā |
समादृताभ्याम्
samādṛtābhyām |
समादृताभिः
samādṛtābhiḥ |
Dativo |
समादृतायै
samādṛtāyai |
समादृताभ्याम्
samādṛtābhyām |
समादृताभ्यः
samādṛtābhyaḥ |
Ablativo |
समादृतायाः
samādṛtāyāḥ |
समादृताभ्याम्
samādṛtābhyām |
समादृताभ्यः
samādṛtābhyaḥ |
Genitivo |
समादृतायाः
samādṛtāyāḥ |
समादृतयोः
samādṛtayoḥ |
समादृतानाम्
samādṛtānām |
Locativo |
समादृतायाम्
samādṛtāyām |
समादृतयोः
samādṛtayoḥ |
समादृतासु
samādṛtāsu |