| Singular | Dual | Plural |
| Nominativo |
समादृता
samādṛtā
|
समादृते
samādṛte
|
समादृताः
samādṛtāḥ
|
| Vocativo |
समादृते
samādṛte
|
समादृते
samādṛte
|
समादृताः
samādṛtāḥ
|
| Acusativo |
समादृताम्
samādṛtām
|
समादृते
samādṛte
|
समादृताः
samādṛtāḥ
|
| Instrumental |
समादृतया
samādṛtayā
|
समादृताभ्याम्
samādṛtābhyām
|
समादृताभिः
samādṛtābhiḥ
|
| Dativo |
समादृतायै
samādṛtāyai
|
समादृताभ्याम्
samādṛtābhyām
|
समादृताभ्यः
samādṛtābhyaḥ
|
| Ablativo |
समादृतायाः
samādṛtāyāḥ
|
समादृताभ्याम्
samādṛtābhyām
|
समादृताभ्यः
samādṛtābhyaḥ
|
| Genitivo |
समादृतायाः
samādṛtāyāḥ
|
समादृतयोः
samādṛtayoḥ
|
समादृतानाम्
samādṛtānām
|
| Locativo |
समादृतायाम्
samādṛtāyām
|
समादृतयोः
samādṛtayoḥ
|
समादृतासु
samādṛtāsu
|