Singular | Dual | Plural | |
Nominative |
समादृतम्
samādṛtam |
समादृते
samādṛte |
समादृतानि
samādṛtāni |
Vocative |
समादृत
samādṛta |
समादृते
samādṛte |
समादृतानि
samādṛtāni |
Accusative |
समादृतम्
samādṛtam |
समादृते
samādṛte |
समादृतानि
samādṛtāni |
Instrumental |
समादृतेन
samādṛtena |
समादृताभ्याम्
samādṛtābhyām |
समादृतैः
samādṛtaiḥ |
Dative |
समादृताय
samādṛtāya |
समादृताभ्याम्
samādṛtābhyām |
समादृतेभ्यः
samādṛtebhyaḥ |
Ablative |
समादृतात्
samādṛtāt |
समादृताभ्याम्
samādṛtābhyām |
समादृतेभ्यः
samādṛtebhyaḥ |
Genitive |
समादृतस्य
samādṛtasya |
समादृतयोः
samādṛtayoḥ |
समादृतानाम्
samādṛtānām |
Locative |
समादृते
samādṛte |
समादृतयोः
samādṛtayoḥ |
समादृतेषु
samādṛteṣu |