Singular | Dual | Plural | |
Nominativo |
समादृतम्
samādṛtam |
समादृते
samādṛte |
समादृतानि
samādṛtāni |
Vocativo |
समादृत
samādṛta |
समादृते
samādṛte |
समादृतानि
samādṛtāni |
Acusativo |
समादृतम्
samādṛtam |
समादृते
samādṛte |
समादृतानि
samādṛtāni |
Instrumental |
समादृतेन
samādṛtena |
समादृताभ्याम्
samādṛtābhyām |
समादृतैः
samādṛtaiḥ |
Dativo |
समादृताय
samādṛtāya |
समादृताभ्याम्
samādṛtābhyām |
समादृतेभ्यः
samādṛtebhyaḥ |
Ablativo |
समादृतात्
samādṛtāt |
समादृताभ्याम्
samādṛtābhyām |
समादृतेभ्यः
samādṛtebhyaḥ |
Genitivo |
समादृतस्य
samādṛtasya |
समादृतयोः
samādṛtayoḥ |
समादृतानाम्
samādṛtānām |
Locativo |
समादृते
samādṛte |
समादृतयोः
samādṛtayoḥ |
समादृतेषु
samādṛteṣu |