Sanskrit tools

Sanskrit declension


Declension of समादत्ता samādattā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समादत्ता samādattā
समादत्ते samādatte
समादत्ताः samādattāḥ
Vocative समादत्ते samādatte
समादत्ते samādatte
समादत्ताः samādattāḥ
Accusative समादत्ताम् samādattām
समादत्ते samādatte
समादत्ताः samādattāḥ
Instrumental समादत्तया samādattayā
समादत्ताभ्याम् samādattābhyām
समादत्ताभिः samādattābhiḥ
Dative समादत्तायै samādattāyai
समादत्ताभ्याम् samādattābhyām
समादत्ताभ्यः samādattābhyaḥ
Ablative समादत्तायाः samādattāyāḥ
समादत्ताभ्याम् samādattābhyām
समादत्ताभ्यः samādattābhyaḥ
Genitive समादत्तायाः samādattāyāḥ
समादत्तयोः samādattayoḥ
समादत्तानाम् samādattānām
Locative समादत्तायाम् samādattāyām
समादत्तयोः samādattayoḥ
समादत्तासु samādattāsu