| Singular | Dual | Plural |
| Nominativo |
समादत्ता
samādattā
|
समादत्ते
samādatte
|
समादत्ताः
samādattāḥ
|
| Vocativo |
समादत्ते
samādatte
|
समादत्ते
samādatte
|
समादत्ताः
samādattāḥ
|
| Acusativo |
समादत्ताम्
samādattām
|
समादत्ते
samādatte
|
समादत्ताः
samādattāḥ
|
| Instrumental |
समादत्तया
samādattayā
|
समादत्ताभ्याम्
samādattābhyām
|
समादत्ताभिः
samādattābhiḥ
|
| Dativo |
समादत्तायै
samādattāyai
|
समादत्ताभ्याम्
samādattābhyām
|
समादत्ताभ्यः
samādattābhyaḥ
|
| Ablativo |
समादत्तायाः
samādattāyāḥ
|
समादत्ताभ्याम्
samādattābhyām
|
समादत्ताभ्यः
samādattābhyaḥ
|
| Genitivo |
समादत्तायाः
samādattāyāḥ
|
समादत्तयोः
samādattayoḥ
|
समादत्तानाम्
samādattānām
|
| Locativo |
समादत्तायाम्
samādattāyām
|
समादत्तयोः
samādattayoḥ
|
समादत्तासु
samādattāsu
|