Sanskrit tools

Sanskrit declension


Declension of समादत्त samādatta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समादत्तम् samādattam
समादत्ते samādatte
समादत्तानि samādattāni
Vocative समादत्त samādatta
समादत्ते samādatte
समादत्तानि samādattāni
Accusative समादत्तम् samādattam
समादत्ते samādatte
समादत्तानि samādattāni
Instrumental समादत्तेन samādattena
समादत्ताभ्याम् samādattābhyām
समादत्तैः samādattaiḥ
Dative समादत्ताय samādattāya
समादत्ताभ्याम् samādattābhyām
समादत्तेभ्यः samādattebhyaḥ
Ablative समादत्तात् samādattāt
समादत्ताभ्याम् samādattābhyām
समादत्तेभ्यः samādattebhyaḥ
Genitive समादत्तस्य samādattasya
समादत्तयोः samādattayoḥ
समादत्तानाम् samādattānām
Locative समादत्ते samādatte
समादत्तयोः samādattayoḥ
समादत्तेषु samādatteṣu