| Singular | Dual | Plural |
| Nominativo |
समादत्तम्
samādattam
|
समादत्ते
samādatte
|
समादत्तानि
samādattāni
|
| Vocativo |
समादत्त
samādatta
|
समादत्ते
samādatte
|
समादत्तानि
samādattāni
|
| Acusativo |
समादत्तम्
samādattam
|
समादत्ते
samādatte
|
समादत्तानि
samādattāni
|
| Instrumental |
समादत्तेन
samādattena
|
समादत्ताभ्याम्
samādattābhyām
|
समादत्तैः
samādattaiḥ
|
| Dativo |
समादत्ताय
samādattāya
|
समादत्ताभ्याम्
samādattābhyām
|
समादत्तेभ्यः
samādattebhyaḥ
|
| Ablativo |
समादत्तात्
samādattāt
|
समादत्ताभ्याम्
samādattābhyām
|
समादत्तेभ्यः
samādattebhyaḥ
|
| Genitivo |
समादत्तस्य
samādattasya
|
समादत्तयोः
samādattayoḥ
|
समादत्तानाम्
samādattānām
|
| Locativo |
समादत्ते
samādatte
|
समादत्तयोः
samādattayoḥ
|
समादत्तेषु
samādatteṣu
|