| Singular | Dual | Plural | |
| Nominative |
समादानम्
samādānam |
समादाने
samādāne |
समादानानि
samādānāni |
| Vocative |
समादान
samādāna |
समादाने
samādāne |
समादानानि
samādānāni |
| Accusative |
समादानम्
samādānam |
समादाने
samādāne |
समादानानि
samādānāni |
| Instrumental |
समादानेन
samādānena |
समादानाभ्याम्
samādānābhyām |
समादानैः
samādānaiḥ |
| Dative |
समादानाय
samādānāya |
समादानाभ्याम्
samādānābhyām |
समादानेभ्यः
samādānebhyaḥ |
| Ablative |
समादानात्
samādānāt |
समादानाभ्याम्
samādānābhyām |
समादानेभ्यः
samādānebhyaḥ |
| Genitive |
समादानस्य
samādānasya |
समादानयोः
samādānayoḥ |
समादानानाम्
samādānānām |
| Locative |
समादाने
samādāne |
समादानयोः
samādānayoḥ |
समादानेषु
samādāneṣu |