Singular | Dual | Plural | |
Nominative |
समादानम्
samādānam |
समादाने
samādāne |
समादानानि
samādānāni |
Vocative |
समादान
samādāna |
समादाने
samādāne |
समादानानि
samādānāni |
Accusative |
समादानम्
samādānam |
समादाने
samādāne |
समादानानि
samādānāni |
Instrumental |
समादानेन
samādānena |
समादानाभ्याम्
samādānābhyām |
समादानैः
samādānaiḥ |
Dative |
समादानाय
samādānāya |
समादानाभ्याम्
samādānābhyām |
समादानेभ्यः
samādānebhyaḥ |
Ablative |
समादानात्
samādānāt |
समादानाभ्याम्
samādānābhyām |
समादानेभ्यः
samādānebhyaḥ |
Genitive |
समादानस्य
samādānasya |
समादानयोः
samādānayoḥ |
समादानानाम्
samādānānām |
Locative |
समादाने
samādāne |
समादानयोः
samādānayoḥ |
समादानेषु
samādāneṣu |