Sanskrit tools

Sanskrit declension


Declension of समादान samādāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समादानम् samādānam
समादाने samādāne
समादानानि samādānāni
Vocative समादान samādāna
समादाने samādāne
समादानानि samādānāni
Accusative समादानम् samādānam
समादाने samādāne
समादानानि samādānāni
Instrumental समादानेन samādānena
समादानाभ्याम् samādānābhyām
समादानैः samādānaiḥ
Dative समादानाय samādānāya
समादानाभ्याम् samādānābhyām
समादानेभ्यः samādānebhyaḥ
Ablative समादानात् samādānāt
समादानाभ्याम् samādānābhyām
समादानेभ्यः samādānebhyaḥ
Genitive समादानस्य samādānasya
समादानयोः samādānayoḥ
समादानानाम् samādānānām
Locative समादाने samādāne
समादानयोः samādānayoḥ
समादानेषु samādāneṣu