| Singular | Dual | Plural | |
| Nominativo |
समादानम्
samādānam |
समादाने
samādāne |
समादानानि
samādānāni |
| Vocativo |
समादान
samādāna |
समादाने
samādāne |
समादानानि
samādānāni |
| Acusativo |
समादानम्
samādānam |
समादाने
samādāne |
समादानानि
samādānāni |
| Instrumental |
समादानेन
samādānena |
समादानाभ्याम्
samādānābhyām |
समादानैः
samādānaiḥ |
| Dativo |
समादानाय
samādānāya |
समादानाभ्याम्
samādānābhyām |
समादानेभ्यः
samādānebhyaḥ |
| Ablativo |
समादानात्
samādānāt |
समादानाभ्याम्
samādānābhyām |
समादानेभ्यः
samādānebhyaḥ |
| Genitivo |
समादानस्य
samādānasya |
समादानयोः
samādānayoḥ |
समादानानाम्
samādānānām |
| Locativo |
समादाने
samādāne |
समादानयोः
samādānayoḥ |
समादानेषु
samādāneṣu |