Singular | Dual | Plural | |
Nominativo |
समादानम्
samādānam |
समादाने
samādāne |
समादानानि
samādānāni |
Vocativo |
समादान
samādāna |
समादाने
samādāne |
समादानानि
samādānāni |
Acusativo |
समादानम्
samādānam |
समादाने
samādāne |
समादानानि
samādānāni |
Instrumental |
समादानेन
samādānena |
समादानाभ्याम्
samādānābhyām |
समादानैः
samādānaiḥ |
Dativo |
समादानाय
samādānāya |
समादानाभ्याम्
samādānābhyām |
समादानेभ्यः
samādānebhyaḥ |
Ablativo |
समादानात्
samādānāt |
समादानाभ्याम्
samādānābhyām |
समादानेभ्यः
samādānebhyaḥ |
Genitivo |
समादानस्य
samādānasya |
समादानयोः
samādānayoḥ |
समादानानाम्
samādānānām |
Locativo |
समादाने
samādāne |
समादानयोः
samādānayoḥ |
समादानेषु
samādāneṣu |