| Singular | Dual | Plural |
| Nominative |
समादानिका
samādānikā
|
समादानिके
samādānike
|
समादानिकाः
samādānikāḥ
|
| Vocative |
समादानिके
samādānike
|
समादानिके
samādānike
|
समादानिकाः
samādānikāḥ
|
| Accusative |
समादानिकाम्
samādānikām
|
समादानिके
samādānike
|
समादानिकाः
samādānikāḥ
|
| Instrumental |
समादानिकया
samādānikayā
|
समादानिकाभ्याम्
samādānikābhyām
|
समादानिकाभिः
samādānikābhiḥ
|
| Dative |
समादानिकायै
samādānikāyai
|
समादानिकाभ्याम्
samādānikābhyām
|
समादानिकाभ्यः
samādānikābhyaḥ
|
| Ablative |
समादानिकायाः
samādānikāyāḥ
|
समादानिकाभ्याम्
samādānikābhyām
|
समादानिकाभ्यः
samādānikābhyaḥ
|
| Genitive |
समादानिकायाः
samādānikāyāḥ
|
समादानिकयोः
samādānikayoḥ
|
समादानिकानाम्
samādānikānām
|
| Locative |
समादानिकायाम्
samādānikāyām
|
समादानिकयोः
samādānikayoḥ
|
समादानिकासु
samādānikāsu
|