Sanskrit tools

Sanskrit declension


Declension of समादानिका samādānikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समादानिका samādānikā
समादानिके samādānike
समादानिकाः samādānikāḥ
Vocative समादानिके samādānike
समादानिके samādānike
समादानिकाः samādānikāḥ
Accusative समादानिकाम् samādānikām
समादानिके samādānike
समादानिकाः samādānikāḥ
Instrumental समादानिकया samādānikayā
समादानिकाभ्याम् samādānikābhyām
समादानिकाभिः samādānikābhiḥ
Dative समादानिकायै samādānikāyai
समादानिकाभ्याम् samādānikābhyām
समादानिकाभ्यः samādānikābhyaḥ
Ablative समादानिकायाः samādānikāyāḥ
समादानिकाभ्याम् samādānikābhyām
समादानिकाभ्यः samādānikābhyaḥ
Genitive समादानिकायाः samādānikāyāḥ
समादानिकयोः samādānikayoḥ
समादानिकानाम् samādānikānām
Locative समादानिकायाम् samādānikāyām
समादानिकयोः samādānikayoḥ
समादानिकासु samādānikāsu