| Singular | Dual | Plural |
Nominativo |
समादानिका
samādānikā
|
समादानिके
samādānike
|
समादानिकाः
samādānikāḥ
|
Vocativo |
समादानिके
samādānike
|
समादानिके
samādānike
|
समादानिकाः
samādānikāḥ
|
Acusativo |
समादानिकाम्
samādānikām
|
समादानिके
samādānike
|
समादानिकाः
samādānikāḥ
|
Instrumental |
समादानिकया
samādānikayā
|
समादानिकाभ्याम्
samādānikābhyām
|
समादानिकाभिः
samādānikābhiḥ
|
Dativo |
समादानिकायै
samādānikāyai
|
समादानिकाभ्याम्
samādānikābhyām
|
समादानिकाभ्यः
samādānikābhyaḥ
|
Ablativo |
समादानिकायाः
samādānikāyāḥ
|
समादानिकाभ्याम्
samādānikābhyām
|
समादानिकाभ्यः
samādānikābhyaḥ
|
Genitivo |
समादानिकायाः
samādānikāyāḥ
|
समादानिकयोः
samādānikayoḥ
|
समादानिकानाम्
samādānikānām
|
Locativo |
समादानिकायाम्
samādānikāyām
|
समादानिकयोः
samādānikayoḥ
|
समादानिकासु
samādānikāsu
|