Sanskrit tools

Sanskrit declension


Declension of समादानिक samādānika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समादानिकम् samādānikam
समादानिके samādānike
समादानिकानि samādānikāni
Vocative समादानिक samādānika
समादानिके samādānike
समादानिकानि samādānikāni
Accusative समादानिकम् samādānikam
समादानिके samādānike
समादानिकानि samādānikāni
Instrumental समादानिकेन samādānikena
समादानिकाभ्याम् samādānikābhyām
समादानिकैः samādānikaiḥ
Dative समादानिकाय samādānikāya
समादानिकाभ्याम् samādānikābhyām
समादानिकेभ्यः samādānikebhyaḥ
Ablative समादानिकात् samādānikāt
समादानिकाभ्याम् samādānikābhyām
समादानिकेभ्यः samādānikebhyaḥ
Genitive समादानिकस्य samādānikasya
समादानिकयोः samādānikayoḥ
समादानिकानाम् samādānikānām
Locative समादानिके samādānike
समादानिकयोः samādānikayoḥ
समादानिकेषु samādānikeṣu