| Singular | Dual | Plural |
Nominative |
समादानिकम्
samādānikam
|
समादानिके
samādānike
|
समादानिकानि
samādānikāni
|
Vocative |
समादानिक
samādānika
|
समादानिके
samādānike
|
समादानिकानि
samādānikāni
|
Accusative |
समादानिकम्
samādānikam
|
समादानिके
samādānike
|
समादानिकानि
samādānikāni
|
Instrumental |
समादानिकेन
samādānikena
|
समादानिकाभ्याम्
samādānikābhyām
|
समादानिकैः
samādānikaiḥ
|
Dative |
समादानिकाय
samādānikāya
|
समादानिकाभ्याम्
samādānikābhyām
|
समादानिकेभ्यः
samādānikebhyaḥ
|
Ablative |
समादानिकात्
samādānikāt
|
समादानिकाभ्याम्
samādānikābhyām
|
समादानिकेभ्यः
samādānikebhyaḥ
|
Genitive |
समादानिकस्य
samādānikasya
|
समादानिकयोः
samādānikayoḥ
|
समादानिकानाम्
samādānikānām
|
Locative |
समादानिके
samādānike
|
समादानिकयोः
samādānikayoḥ
|
समादानिकेषु
samādānikeṣu
|