| Singular | Dual | Plural |
Nominativo |
समादानिकम्
samādānikam
|
समादानिके
samādānike
|
समादानिकानि
samādānikāni
|
Vocativo |
समादानिक
samādānika
|
समादानिके
samādānike
|
समादानिकानि
samādānikāni
|
Acusativo |
समादानिकम्
samādānikam
|
समादानिके
samādānike
|
समादानिकानि
samādānikāni
|
Instrumental |
समादानिकेन
samādānikena
|
समादानिकाभ्याम्
samādānikābhyām
|
समादानिकैः
samādānikaiḥ
|
Dativo |
समादानिकाय
samādānikāya
|
समादानिकाभ्याम्
samādānikābhyām
|
समादानिकेभ्यः
samādānikebhyaḥ
|
Ablativo |
समादानिकात्
samādānikāt
|
समादानिकाभ्याम्
samādānikābhyām
|
समादानिकेभ्यः
samādānikebhyaḥ
|
Genitivo |
समादानिकस्य
samādānikasya
|
समादानिकयोः
samādānikayoḥ
|
समादानिकानाम्
samādānikānām
|
Locativo |
समादानिके
samādānike
|
समादानिकयोः
samādānikayoḥ
|
समादानिकेषु
samādānikeṣu
|