| Singular | Dual | Plural |
Nominative |
समादापकः
samādāpakaḥ
|
समादापकौ
samādāpakau
|
समादापकाः
samādāpakāḥ
|
Vocative |
समादापक
samādāpaka
|
समादापकौ
samādāpakau
|
समादापकाः
samādāpakāḥ
|
Accusative |
समादापकम्
samādāpakam
|
समादापकौ
samādāpakau
|
समादापकान्
samādāpakān
|
Instrumental |
समादापकेन
samādāpakena
|
समादापकाभ्याम्
samādāpakābhyām
|
समादापकैः
samādāpakaiḥ
|
Dative |
समादापकाय
samādāpakāya
|
समादापकाभ्याम्
samādāpakābhyām
|
समादापकेभ्यः
samādāpakebhyaḥ
|
Ablative |
समादापकात्
samādāpakāt
|
समादापकाभ्याम्
samādāpakābhyām
|
समादापकेभ्यः
samādāpakebhyaḥ
|
Genitive |
समादापकस्य
samādāpakasya
|
समादापकयोः
samādāpakayoḥ
|
समादापकानाम्
samādāpakānām
|
Locative |
समादापके
samādāpake
|
समादापकयोः
samādāpakayoḥ
|
समादापकेषु
samādāpakeṣu
|