Ferramentas de sânscrito

Declinação do sânscrito


Declinação de समादापक samādāpaka, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo समादापकः samādāpakaḥ
समादापकौ samādāpakau
समादापकाः samādāpakāḥ
Vocativo समादापक samādāpaka
समादापकौ samādāpakau
समादापकाः samādāpakāḥ
Acusativo समादापकम् samādāpakam
समादापकौ samādāpakau
समादापकान् samādāpakān
Instrumental समादापकेन samādāpakena
समादापकाभ्याम् samādāpakābhyām
समादापकैः samādāpakaiḥ
Dativo समादापकाय samādāpakāya
समादापकाभ्याम् samādāpakābhyām
समादापकेभ्यः samādāpakebhyaḥ
Ablativo समादापकात् samādāpakāt
समादापकाभ्याम् samādāpakābhyām
समादापकेभ्यः samādāpakebhyaḥ
Genitivo समादापकस्य samādāpakasya
समादापकयोः samādāpakayoḥ
समादापकानाम् samādāpakānām
Locativo समादापके samādāpake
समादापकयोः samādāpakayoḥ
समादापकेषु samādāpakeṣu