Sanskrit tools

Sanskrit declension


Declension of समादापका samādāpakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समादापका samādāpakā
समादापके samādāpake
समादापकाः samādāpakāḥ
Vocative समादापके samādāpake
समादापके samādāpake
समादापकाः samādāpakāḥ
Accusative समादापकाम् samādāpakām
समादापके samādāpake
समादापकाः samādāpakāḥ
Instrumental समादापकया samādāpakayā
समादापकाभ्याम् samādāpakābhyām
समादापकाभिः samādāpakābhiḥ
Dative समादापकायै samādāpakāyai
समादापकाभ्याम् samādāpakābhyām
समादापकाभ्यः samādāpakābhyaḥ
Ablative समादापकायाः samādāpakāyāḥ
समादापकाभ्याम् samādāpakābhyām
समादापकाभ्यः samādāpakābhyaḥ
Genitive समादापकायाः samādāpakāyāḥ
समादापकयोः samādāpakayoḥ
समादापकानाम् samādāpakānām
Locative समादापकायाम् samādāpakāyām
समादापकयोः samādāpakayoḥ
समादापकासु samādāpakāsu