| Singular | Dual | Plural |
Nominative |
समादापका
samādāpakā
|
समादापके
samādāpake
|
समादापकाः
samādāpakāḥ
|
Vocative |
समादापके
samādāpake
|
समादापके
samādāpake
|
समादापकाः
samādāpakāḥ
|
Accusative |
समादापकाम्
samādāpakām
|
समादापके
samādāpake
|
समादापकाः
samādāpakāḥ
|
Instrumental |
समादापकया
samādāpakayā
|
समादापकाभ्याम्
samādāpakābhyām
|
समादापकाभिः
samādāpakābhiḥ
|
Dative |
समादापकायै
samādāpakāyai
|
समादापकाभ्याम्
samādāpakābhyām
|
समादापकाभ्यः
samādāpakābhyaḥ
|
Ablative |
समादापकायाः
samādāpakāyāḥ
|
समादापकाभ्याम्
samādāpakābhyām
|
समादापकाभ्यः
samādāpakābhyaḥ
|
Genitive |
समादापकायाः
samādāpakāyāḥ
|
समादापकयोः
samādāpakayoḥ
|
समादापकानाम्
samādāpakānām
|
Locative |
समादापकायाम्
samādāpakāyām
|
समादापकयोः
samādāpakayoḥ
|
समादापकासु
samādāpakāsu
|