| Singular | Dual | Plural |
| Nominative |
समादापका
samādāpakā
|
समादापके
samādāpake
|
समादापकाः
samādāpakāḥ
|
| Vocative |
समादापके
samādāpake
|
समादापके
samādāpake
|
समादापकाः
samādāpakāḥ
|
| Accusative |
समादापकाम्
samādāpakām
|
समादापके
samādāpake
|
समादापकाः
samādāpakāḥ
|
| Instrumental |
समादापकया
samādāpakayā
|
समादापकाभ्याम्
samādāpakābhyām
|
समादापकाभिः
samādāpakābhiḥ
|
| Dative |
समादापकायै
samādāpakāyai
|
समादापकाभ्याम्
samādāpakābhyām
|
समादापकाभ्यः
samādāpakābhyaḥ
|
| Ablative |
समादापकायाः
samādāpakāyāḥ
|
समादापकाभ्याम्
samādāpakābhyām
|
समादापकाभ्यः
samādāpakābhyaḥ
|
| Genitive |
समादापकायाः
samādāpakāyāḥ
|
समादापकयोः
samādāpakayoḥ
|
समादापकानाम्
samādāpakānām
|
| Locative |
समादापकायाम्
samādāpakāyām
|
समादापकयोः
samādāpakayoḥ
|
समादापकासु
samādāpakāsu
|