| Singular | Dual | Plural |
Nominativo |
समादापका
samādāpakā
|
समादापके
samādāpake
|
समादापकाः
samādāpakāḥ
|
Vocativo |
समादापके
samādāpake
|
समादापके
samādāpake
|
समादापकाः
samādāpakāḥ
|
Acusativo |
समादापकाम्
samādāpakām
|
समादापके
samādāpake
|
समादापकाः
samādāpakāḥ
|
Instrumental |
समादापकया
samādāpakayā
|
समादापकाभ्याम्
samādāpakābhyām
|
समादापकाभिः
samādāpakābhiḥ
|
Dativo |
समादापकायै
samādāpakāyai
|
समादापकाभ्याम्
samādāpakābhyām
|
समादापकाभ्यः
samādāpakābhyaḥ
|
Ablativo |
समादापकायाः
samādāpakāyāḥ
|
समादापकाभ्याम्
samādāpakābhyām
|
समादापकाभ्यः
samādāpakābhyaḥ
|
Genitivo |
समादापकायाः
samādāpakāyāḥ
|
समादापकयोः
samādāpakayoḥ
|
समादापकानाम्
samādāpakānām
|
Locativo |
समादापकायाम्
samādāpakāyām
|
समादापकयोः
samādāpakayoḥ
|
समादापकासु
samādāpakāsu
|