Sanskrit tools

Sanskrit declension


Declension of समादापक samādāpaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समादापकम् samādāpakam
समादापके samādāpake
समादापकानि samādāpakāni
Vocative समादापक samādāpaka
समादापके samādāpake
समादापकानि samādāpakāni
Accusative समादापकम् samādāpakam
समादापके samādāpake
समादापकानि samādāpakāni
Instrumental समादापकेन samādāpakena
समादापकाभ्याम् samādāpakābhyām
समादापकैः samādāpakaiḥ
Dative समादापकाय samādāpakāya
समादापकाभ्याम् samādāpakābhyām
समादापकेभ्यः samādāpakebhyaḥ
Ablative समादापकात् samādāpakāt
समादापकाभ्याम् samādāpakābhyām
समादापकेभ्यः samādāpakebhyaḥ
Genitive समादापकस्य samādāpakasya
समादापकयोः samādāpakayoḥ
समादापकानाम् samādāpakānām
Locative समादापके samādāpake
समादापकयोः samādāpakayoḥ
समादापकेषु samādāpakeṣu