| Singular | Dual | Plural |
Nominativo |
समादापकम्
samādāpakam
|
समादापके
samādāpake
|
समादापकानि
samādāpakāni
|
Vocativo |
समादापक
samādāpaka
|
समादापके
samādāpake
|
समादापकानि
samādāpakāni
|
Acusativo |
समादापकम्
samādāpakam
|
समादापके
samādāpake
|
समादापकानि
samādāpakāni
|
Instrumental |
समादापकेन
samādāpakena
|
समादापकाभ्याम्
samādāpakābhyām
|
समादापकैः
samādāpakaiḥ
|
Dativo |
समादापकाय
samādāpakāya
|
समादापकाभ्याम्
samādāpakābhyām
|
समादापकेभ्यः
samādāpakebhyaḥ
|
Ablativo |
समादापकात्
samādāpakāt
|
समादापकाभ्याम्
samādāpakābhyām
|
समादापकेभ्यः
samādāpakebhyaḥ
|
Genitivo |
समादापकस्य
samādāpakasya
|
समादापकयोः
samādāpakayoḥ
|
समादापकानाम्
samādāpakānām
|
Locativo |
समादापके
samādāpake
|
समादापकयोः
samādāpakayoḥ
|
समादापकेषु
samādāpakeṣu
|