| Singular | Dual | Plural |
Nominative |
समादापनम्
samādāpanam
|
समादापने
samādāpane
|
समादापनानि
samādāpanāni
|
Vocative |
समादापन
samādāpana
|
समादापने
samādāpane
|
समादापनानि
samādāpanāni
|
Accusative |
समादापनम्
samādāpanam
|
समादापने
samādāpane
|
समादापनानि
samādāpanāni
|
Instrumental |
समादापनेन
samādāpanena
|
समादापनाभ्याम्
samādāpanābhyām
|
समादापनैः
samādāpanaiḥ
|
Dative |
समादापनाय
samādāpanāya
|
समादापनाभ्याम्
samādāpanābhyām
|
समादापनेभ्यः
samādāpanebhyaḥ
|
Ablative |
समादापनात्
samādāpanāt
|
समादापनाभ्याम्
samādāpanābhyām
|
समादापनेभ्यः
samādāpanebhyaḥ
|
Genitive |
समादापनस्य
samādāpanasya
|
समादापनयोः
samādāpanayoḥ
|
समादापनानाम्
samādāpanānām
|
Locative |
समादापने
samādāpane
|
समादापनयोः
samādāpanayoḥ
|
समादापनेषु
samādāpaneṣu
|