Sanskrit tools

Sanskrit declension


Declension of समादापन samādāpana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समादापनम् samādāpanam
समादापने samādāpane
समादापनानि samādāpanāni
Vocative समादापन samādāpana
समादापने samādāpane
समादापनानि samādāpanāni
Accusative समादापनम् samādāpanam
समादापने samādāpane
समादापनानि samādāpanāni
Instrumental समादापनेन samādāpanena
समादापनाभ्याम् samādāpanābhyām
समादापनैः samādāpanaiḥ
Dative समादापनाय samādāpanāya
समादापनाभ्याम् samādāpanābhyām
समादापनेभ्यः samādāpanebhyaḥ
Ablative समादापनात् samādāpanāt
समादापनाभ्याम् samādāpanābhyām
समादापनेभ्यः samādāpanebhyaḥ
Genitive समादापनस्य samādāpanasya
समादापनयोः samādāpanayoḥ
समादापनानाम् samādāpanānām
Locative समादापने samādāpane
समादापनयोः samādāpanayoḥ
समादापनेषु samādāpaneṣu