| Singular | Dual | Plural |
Nominativo |
समादापनम्
samādāpanam
|
समादापने
samādāpane
|
समादापनानि
samādāpanāni
|
Vocativo |
समादापन
samādāpana
|
समादापने
samādāpane
|
समादापनानि
samādāpanāni
|
Acusativo |
समादापनम्
samādāpanam
|
समादापने
samādāpane
|
समादापनानि
samādāpanāni
|
Instrumental |
समादापनेन
samādāpanena
|
समादापनाभ्याम्
samādāpanābhyām
|
समादापनैः
samādāpanaiḥ
|
Dativo |
समादापनाय
samādāpanāya
|
समादापनाभ्याम्
samādāpanābhyām
|
समादापनेभ्यः
samādāpanebhyaḥ
|
Ablativo |
समादापनात्
samādāpanāt
|
समादापनाभ्याम्
samādāpanābhyām
|
समादापनेभ्यः
samādāpanebhyaḥ
|
Genitivo |
समादापनस्य
samādāpanasya
|
समादापनयोः
samādāpanayoḥ
|
समादापनानाम्
samādāpanānām
|
Locativo |
समादापने
samādāpane
|
समादापनयोः
samādāpanayoḥ
|
समादापनेषु
samādāpaneṣu
|