Singular | Dual | Plural | |
Nominative |
समादेया
samādeyā |
समादेये
samādeye |
समादेयाः
samādeyāḥ |
Vocative |
समादेये
samādeye |
समादेये
samādeye |
समादेयाः
samādeyāḥ |
Accusative |
समादेयाम्
samādeyām |
समादेये
samādeye |
समादेयाः
samādeyāḥ |
Instrumental |
समादेयया
samādeyayā |
समादेयाभ्याम्
samādeyābhyām |
समादेयाभिः
samādeyābhiḥ |
Dative |
समादेयायै
samādeyāyai |
समादेयाभ्याम्
samādeyābhyām |
समादेयाभ्यः
samādeyābhyaḥ |
Ablative |
समादेयायाः
samādeyāyāḥ |
समादेयाभ्याम्
samādeyābhyām |
समादेयाभ्यः
samādeyābhyaḥ |
Genitive |
समादेयायाः
samādeyāyāḥ |
समादेययोः
samādeyayoḥ |
समादेयानाम्
samādeyānām |
Locative |
समादेयायाम्
samādeyāyām |
समादेययोः
samādeyayoḥ |
समादेयासु
samādeyāsu |