Sanskrit tools

Sanskrit declension


Declension of समादेया samādeyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समादेया samādeyā
समादेये samādeye
समादेयाः samādeyāḥ
Vocative समादेये samādeye
समादेये samādeye
समादेयाः samādeyāḥ
Accusative समादेयाम् samādeyām
समादेये samādeye
समादेयाः samādeyāḥ
Instrumental समादेयया samādeyayā
समादेयाभ्याम् samādeyābhyām
समादेयाभिः samādeyābhiḥ
Dative समादेयायै samādeyāyai
समादेयाभ्याम् samādeyābhyām
समादेयाभ्यः samādeyābhyaḥ
Ablative समादेयायाः samādeyāyāḥ
समादेयाभ्याम् samādeyābhyām
समादेयाभ्यः samādeyābhyaḥ
Genitive समादेयायाः samādeyāyāḥ
समादेययोः samādeyayoḥ
समादेयानाम् samādeyānām
Locative समादेयायाम् samādeyāyām
समादेययोः samādeyayoḥ
समादेयासु samādeyāsu