Singular | Dual | Plural | |
Nominativo |
समादेया
samādeyā |
समादेये
samādeye |
समादेयाः
samādeyāḥ |
Vocativo |
समादेये
samādeye |
समादेये
samādeye |
समादेयाः
samādeyāḥ |
Acusativo |
समादेयाम्
samādeyām |
समादेये
samādeye |
समादेयाः
samādeyāḥ |
Instrumental |
समादेयया
samādeyayā |
समादेयाभ्याम्
samādeyābhyām |
समादेयाभिः
samādeyābhiḥ |
Dativo |
समादेयायै
samādeyāyai |
समादेयाभ्याम्
samādeyābhyām |
समादेयाभ्यः
samādeyābhyaḥ |
Ablativo |
समादेयायाः
samādeyāyāḥ |
समादेयाभ्याम्
samādeyābhyām |
समादेयाभ्यः
samādeyābhyaḥ |
Genitivo |
समादेयायाः
samādeyāyāḥ |
समादेययोः
samādeyayoḥ |
समादेयानाम्
samādeyānām |
Locativo |
समादेयायाम्
samādeyāyām |
समादेययोः
samādeyayoḥ |
समादेयासु
samādeyāsu |