Singular | Dual | Plural | |
Nominative |
समादेयम्
samādeyam |
समादेये
samādeye |
समादेयानि
samādeyāni |
Vocative |
समादेय
samādeya |
समादेये
samādeye |
समादेयानि
samādeyāni |
Accusative |
समादेयम्
samādeyam |
समादेये
samādeye |
समादेयानि
samādeyāni |
Instrumental |
समादेयेन
samādeyena |
समादेयाभ्याम्
samādeyābhyām |
समादेयैः
samādeyaiḥ |
Dative |
समादेयाय
samādeyāya |
समादेयाभ्याम्
samādeyābhyām |
समादेयेभ्यः
samādeyebhyaḥ |
Ablative |
समादेयात्
samādeyāt |
समादेयाभ्याम्
samādeyābhyām |
समादेयेभ्यः
samādeyebhyaḥ |
Genitive |
समादेयस्य
samādeyasya |
समादेययोः
samādeyayoḥ |
समादेयानाम्
samādeyānām |
Locative |
समादेये
samādeye |
समादेययोः
samādeyayoḥ |
समादेयेषु
samādeyeṣu |