Sanskrit tools

Sanskrit declension


Declension of समादेय samādeya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समादेयम् samādeyam
समादेये samādeye
समादेयानि samādeyāni
Vocative समादेय samādeya
समादेये samādeye
समादेयानि samādeyāni
Accusative समादेयम् samādeyam
समादेये samādeye
समादेयानि samādeyāni
Instrumental समादेयेन samādeyena
समादेयाभ्याम् samādeyābhyām
समादेयैः samādeyaiḥ
Dative समादेयाय samādeyāya
समादेयाभ्याम् samādeyābhyām
समादेयेभ्यः samādeyebhyaḥ
Ablative समादेयात् samādeyāt
समादेयाभ्याम् samādeyābhyām
समादेयेभ्यः samādeyebhyaḥ
Genitive समादेयस्य samādeyasya
समादेययोः samādeyayoḥ
समादेयानाम् samādeyānām
Locative समादेये samādeye
समादेययोः samādeyayoḥ
समादेयेषु samādeyeṣu