Singular | Dual | Plural | |
Nominativo |
समादेयम्
samādeyam |
समादेये
samādeye |
समादेयानि
samādeyāni |
Vocativo |
समादेय
samādeya |
समादेये
samādeye |
समादेयानि
samādeyāni |
Acusativo |
समादेयम्
samādeyam |
समादेये
samādeye |
समादेयानि
samādeyāni |
Instrumental |
समादेयेन
samādeyena |
समादेयाभ्याम्
samādeyābhyām |
समादेयैः
samādeyaiḥ |
Dativo |
समादेयाय
samādeyāya |
समादेयाभ्याम्
samādeyābhyām |
समादेयेभ्यः
samādeyebhyaḥ |
Ablativo |
समादेयात्
samādeyāt |
समादेयाभ्याम्
samādeyābhyām |
समादेयेभ्यः
samādeyebhyaḥ |
Genitivo |
समादेयस्य
samādeyasya |
समादेययोः
samādeyayoḥ |
समादेयानाम्
samādeyānām |
Locativo |
समादेये
samādeye |
समादेययोः
samādeyayoḥ |
समादेयेषु
samādeyeṣu |