Sanskrit tools

Sanskrit declension


Declension of समादिष्ट samādiṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समादिष्टः samādiṣṭaḥ
समादिष्टौ samādiṣṭau
समादिष्टाः samādiṣṭāḥ
Vocative समादिष्ट samādiṣṭa
समादिष्टौ samādiṣṭau
समादिष्टाः samādiṣṭāḥ
Accusative समादिष्टम् samādiṣṭam
समादिष्टौ samādiṣṭau
समादिष्टान् samādiṣṭān
Instrumental समादिष्टेन samādiṣṭena
समादिष्टाभ्याम् samādiṣṭābhyām
समादिष्टैः samādiṣṭaiḥ
Dative समादिष्टाय samādiṣṭāya
समादिष्टाभ्याम् samādiṣṭābhyām
समादिष्टेभ्यः samādiṣṭebhyaḥ
Ablative समादिष्टात् samādiṣṭāt
समादिष्टाभ्याम् samādiṣṭābhyām
समादिष्टेभ्यः samādiṣṭebhyaḥ
Genitive समादिष्टस्य samādiṣṭasya
समादिष्टयोः samādiṣṭayoḥ
समादिष्टानाम् samādiṣṭānām
Locative समादिष्टे samādiṣṭe
समादिष्टयोः samādiṣṭayoḥ
समादिष्टेषु samādiṣṭeṣu