| Singular | Dual | Plural |
Nominativo |
समादिष्टः
samādiṣṭaḥ
|
समादिष्टौ
samādiṣṭau
|
समादिष्टाः
samādiṣṭāḥ
|
Vocativo |
समादिष्ट
samādiṣṭa
|
समादिष्टौ
samādiṣṭau
|
समादिष्टाः
samādiṣṭāḥ
|
Acusativo |
समादिष्टम्
samādiṣṭam
|
समादिष्टौ
samādiṣṭau
|
समादिष्टान्
samādiṣṭān
|
Instrumental |
समादिष्टेन
samādiṣṭena
|
समादिष्टाभ्याम्
samādiṣṭābhyām
|
समादिष्टैः
samādiṣṭaiḥ
|
Dativo |
समादिष्टाय
samādiṣṭāya
|
समादिष्टाभ्याम्
samādiṣṭābhyām
|
समादिष्टेभ्यः
samādiṣṭebhyaḥ
|
Ablativo |
समादिष्टात्
samādiṣṭāt
|
समादिष्टाभ्याम्
samādiṣṭābhyām
|
समादिष्टेभ्यः
samādiṣṭebhyaḥ
|
Genitivo |
समादिष्टस्य
samādiṣṭasya
|
समादिष्टयोः
samādiṣṭayoḥ
|
समादिष्टानाम्
samādiṣṭānām
|
Locativo |
समादिष्टे
samādiṣṭe
|
समादिष्टयोः
samādiṣṭayoḥ
|
समादिष्टेषु
samādiṣṭeṣu
|