Sanskrit tools

Sanskrit declension


Declension of समादिष्टा samādiṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समादिष्टा samādiṣṭā
समादिष्टे samādiṣṭe
समादिष्टाः samādiṣṭāḥ
Vocative समादिष्टे samādiṣṭe
समादिष्टे samādiṣṭe
समादिष्टाः samādiṣṭāḥ
Accusative समादिष्टाम् samādiṣṭām
समादिष्टे samādiṣṭe
समादिष्टाः samādiṣṭāḥ
Instrumental समादिष्टया samādiṣṭayā
समादिष्टाभ्याम् samādiṣṭābhyām
समादिष्टाभिः samādiṣṭābhiḥ
Dative समादिष्टायै samādiṣṭāyai
समादिष्टाभ्याम् samādiṣṭābhyām
समादिष्टाभ्यः samādiṣṭābhyaḥ
Ablative समादिष्टायाः samādiṣṭāyāḥ
समादिष्टाभ्याम् samādiṣṭābhyām
समादिष्टाभ्यः samādiṣṭābhyaḥ
Genitive समादिष्टायाः samādiṣṭāyāḥ
समादिष्टयोः samādiṣṭayoḥ
समादिष्टानाम् samādiṣṭānām
Locative समादिष्टायाम् samādiṣṭāyām
समादिष्टयोः samādiṣṭayoḥ
समादिष्टासु samādiṣṭāsu