| Singular | Dual | Plural |
Nominativo |
समादिष्टा
samādiṣṭā
|
समादिष्टे
samādiṣṭe
|
समादिष्टाः
samādiṣṭāḥ
|
Vocativo |
समादिष्टे
samādiṣṭe
|
समादिष्टे
samādiṣṭe
|
समादिष्टाः
samādiṣṭāḥ
|
Acusativo |
समादिष्टाम्
samādiṣṭām
|
समादिष्टे
samādiṣṭe
|
समादिष्टाः
samādiṣṭāḥ
|
Instrumental |
समादिष्टया
samādiṣṭayā
|
समादिष्टाभ्याम्
samādiṣṭābhyām
|
समादिष्टाभिः
samādiṣṭābhiḥ
|
Dativo |
समादिष्टायै
samādiṣṭāyai
|
समादिष्टाभ्याम्
samādiṣṭābhyām
|
समादिष्टाभ्यः
samādiṣṭābhyaḥ
|
Ablativo |
समादिष्टायाः
samādiṣṭāyāḥ
|
समादिष्टाभ्याम्
samādiṣṭābhyām
|
समादिष्टाभ्यः
samādiṣṭābhyaḥ
|
Genitivo |
समादिष्टायाः
samādiṣṭāyāḥ
|
समादिष्टयोः
samādiṣṭayoḥ
|
समादिष्टानाम्
samādiṣṭānām
|
Locativo |
समादिष्टायाम्
samādiṣṭāyām
|
समादिष्टयोः
samādiṣṭayoḥ
|
समादिष्टासु
samādiṣṭāsu
|