Sanskrit tools

Sanskrit declension


Declension of समादेश samādeśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समादेशः samādeśaḥ
समादेशौ samādeśau
समादेशाः samādeśāḥ
Vocative समादेश samādeśa
समादेशौ samādeśau
समादेशाः samādeśāḥ
Accusative समादेशम् samādeśam
समादेशौ samādeśau
समादेशान् samādeśān
Instrumental समादेशेन samādeśena
समादेशाभ्याम् samādeśābhyām
समादेशैः samādeśaiḥ
Dative समादेशाय samādeśāya
समादेशाभ्याम् samādeśābhyām
समादेशेभ्यः samādeśebhyaḥ
Ablative समादेशात् samādeśāt
समादेशाभ्याम् samādeśābhyām
समादेशेभ्यः samādeśebhyaḥ
Genitive समादेशस्य samādeśasya
समादेशयोः samādeśayoḥ
समादेशानाम् samādeśānām
Locative समादेशे samādeśe
समादेशयोः samādeśayoḥ
समादेशेषु samādeśeṣu