Singular | Dual | Plural | |
Nominativo |
समादेशः
samādeśaḥ |
समादेशौ
samādeśau |
समादेशाः
samādeśāḥ |
Vocativo |
समादेश
samādeśa |
समादेशौ
samādeśau |
समादेशाः
samādeśāḥ |
Acusativo |
समादेशम्
samādeśam |
समादेशौ
samādeśau |
समादेशान्
samādeśān |
Instrumental |
समादेशेन
samādeśena |
समादेशाभ्याम्
samādeśābhyām |
समादेशैः
samādeśaiḥ |
Dativo |
समादेशाय
samādeśāya |
समादेशाभ्याम्
samādeśābhyām |
समादेशेभ्यः
samādeśebhyaḥ |
Ablativo |
समादेशात्
samādeśāt |
समादेशाभ्याम्
samādeśābhyām |
समादेशेभ्यः
samādeśebhyaḥ |
Genitivo |
समादेशस्य
samādeśasya |
समादेशयोः
samādeśayoḥ |
समादेशानाम्
samādeśānām |
Locativo |
समादेशे
samādeśe |
समादेशयोः
samādeśayoḥ |
समादेशेषु
samādeśeṣu |