Sanskrit tools

Sanskrit declension


Declension of समादेशन samādeśana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समादेशनम् samādeśanam
समादेशने samādeśane
समादेशनानि samādeśanāni
Vocative समादेशन samādeśana
समादेशने samādeśane
समादेशनानि samādeśanāni
Accusative समादेशनम् samādeśanam
समादेशने samādeśane
समादेशनानि samādeśanāni
Instrumental समादेशनेन samādeśanena
समादेशनाभ्याम् samādeśanābhyām
समादेशनैः samādeśanaiḥ
Dative समादेशनाय samādeśanāya
समादेशनाभ्याम् samādeśanābhyām
समादेशनेभ्यः samādeśanebhyaḥ
Ablative समादेशनात् samādeśanāt
समादेशनाभ्याम् samādeśanābhyām
समादेशनेभ्यः samādeśanebhyaḥ
Genitive समादेशनस्य samādeśanasya
समादेशनयोः samādeśanayoḥ
समादेशनानाम् samādeśanānām
Locative समादेशने samādeśane
समादेशनयोः samādeśanayoḥ
समादेशनेषु samādeśaneṣu