| Singular | Dual | Plural |
Nominativo |
समादेशनम्
samādeśanam
|
समादेशने
samādeśane
|
समादेशनानि
samādeśanāni
|
Vocativo |
समादेशन
samādeśana
|
समादेशने
samādeśane
|
समादेशनानि
samādeśanāni
|
Acusativo |
समादेशनम्
samādeśanam
|
समादेशने
samādeśane
|
समादेशनानि
samādeśanāni
|
Instrumental |
समादेशनेन
samādeśanena
|
समादेशनाभ्याम्
samādeśanābhyām
|
समादेशनैः
samādeśanaiḥ
|
Dativo |
समादेशनाय
samādeśanāya
|
समादेशनाभ्याम्
samādeśanābhyām
|
समादेशनेभ्यः
samādeśanebhyaḥ
|
Ablativo |
समादेशनात्
samādeśanāt
|
समादेशनाभ्याम्
samādeśanābhyām
|
समादेशनेभ्यः
samādeśanebhyaḥ
|
Genitivo |
समादेशनस्य
samādeśanasya
|
समादेशनयोः
samādeśanayoḥ
|
समादेशनानाम्
samādeśanānām
|
Locativo |
समादेशने
samādeśane
|
समादेशनयोः
samādeśanayoḥ
|
समादेशनेषु
samādeśaneṣu
|