Sanskrit tools

Sanskrit declension


Declension of समाधा samādhā, m.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाधाः samādhāḥ
समाधौ samādhau
समाधाः samādhāḥ
Vocative समाधाः samādhāḥ
समाधौ samādhau
समाधाः samādhāḥ
Accusative समाधाम् samādhām
समाधौ samādhau
समाधः samādhaḥ
Instrumental समाधा samādhā
समाधाभ्याम् samādhābhyām
समाधाभिः samādhābhiḥ
Dative समाधे samādhe
समाधाभ्याम् samādhābhyām
समाधाभ्यः samādhābhyaḥ
Ablative समाधः samādhaḥ
समाधाभ्याम् samādhābhyām
समाधाभ्यः samādhābhyaḥ
Genitive समाधः samādhaḥ
समाधोः samādhoḥ
समाधाम् samādhām
Locative समाधि samādhi
समाधोः samādhoḥ
समाधासु samādhāsu