| Singular | Dual | Plural | |
| Nominative |
समाधाः
samādhāḥ |
समाधौ
samādhau |
समाधाः
samādhāḥ |
| Vocative |
समाधाः
samādhāḥ |
समाधौ
samādhau |
समाधाः
samādhāḥ |
| Accusative |
समाधाम्
samādhām |
समाधौ
samādhau |
समाधः
samādhaḥ |
| Instrumental |
समाधा
samādhā |
समाधाभ्याम्
samādhābhyām |
समाधाभिः
samādhābhiḥ |
| Dative |
समाधे
samādhe |
समाधाभ्याम्
samādhābhyām |
समाधाभ्यः
samādhābhyaḥ |
| Ablative |
समाधः
samādhaḥ |
समाधाभ्याम्
samādhābhyām |
समाधाभ्यः
samādhābhyaḥ |
| Genitive |
समाधः
samādhaḥ |
समाधोः
samādhoḥ |
समाधाम्
samādhām |
| Locative |
समाधि
samādhi |
समाधोः
samādhoḥ |
समाधासु
samādhāsu |