| Singular | Dual | Plural | |
| Nominativo |
समाधाः
samādhāḥ |
समाधौ
samādhau |
समाधाः
samādhāḥ |
| Vocativo |
समाधाः
samādhāḥ |
समाधौ
samādhau |
समाधाः
samādhāḥ |
| Acusativo |
समाधाम्
samādhām |
समाधौ
samādhau |
समाधः
samādhaḥ |
| Instrumental |
समाधा
samādhā |
समाधाभ्याम्
samādhābhyām |
समाधाभिः
samādhābhiḥ |
| Dativo |
समाधे
samādhe |
समाधाभ्याम्
samādhābhyām |
समाधाभ्यः
samādhābhyaḥ |
| Ablativo |
समाधः
samādhaḥ |
समाधाभ्याम्
samādhābhyām |
समाधाभ्यः
samādhābhyaḥ |
| Genitivo |
समाधः
samādhaḥ |
समाधोः
samādhoḥ |
समाधाम्
samādhām |
| Locativo |
समाधि
samādhi |
समाधोः
samādhoḥ |
समाधासु
samādhāsu |