Sanskrit tools

Sanskrit declension


Declension of समाधातव्य samādhātavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाधातव्यः samādhātavyaḥ
समाधातव्यौ samādhātavyau
समाधातव्याः samādhātavyāḥ
Vocative समाधातव्य samādhātavya
समाधातव्यौ samādhātavyau
समाधातव्याः samādhātavyāḥ
Accusative समाधातव्यम् samādhātavyam
समाधातव्यौ samādhātavyau
समाधातव्यान् samādhātavyān
Instrumental समाधातव्येन samādhātavyena
समाधातव्याभ्याम् samādhātavyābhyām
समाधातव्यैः samādhātavyaiḥ
Dative समाधातव्याय samādhātavyāya
समाधातव्याभ्याम् samādhātavyābhyām
समाधातव्येभ्यः samādhātavyebhyaḥ
Ablative समाधातव्यात् samādhātavyāt
समाधातव्याभ्याम् samādhātavyābhyām
समाधातव्येभ्यः samādhātavyebhyaḥ
Genitive समाधातव्यस्य samādhātavyasya
समाधातव्ययोः samādhātavyayoḥ
समाधातव्यानाम् samādhātavyānām
Locative समाधातव्ये samādhātavye
समाधातव्ययोः samādhātavyayoḥ
समाधातव्येषु samādhātavyeṣu