Ferramentas de sânscrito

Declinação do sânscrito


Declinação de समाधातव्य samādhātavya, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo समाधातव्यः samādhātavyaḥ
समाधातव्यौ samādhātavyau
समाधातव्याः samādhātavyāḥ
Vocativo समाधातव्य samādhātavya
समाधातव्यौ samādhātavyau
समाधातव्याः samādhātavyāḥ
Acusativo समाधातव्यम् samādhātavyam
समाधातव्यौ samādhātavyau
समाधातव्यान् samādhātavyān
Instrumental समाधातव्येन samādhātavyena
समाधातव्याभ्याम् samādhātavyābhyām
समाधातव्यैः samādhātavyaiḥ
Dativo समाधातव्याय samādhātavyāya
समाधातव्याभ्याम् samādhātavyābhyām
समाधातव्येभ्यः samādhātavyebhyaḥ
Ablativo समाधातव्यात् samādhātavyāt
समाधातव्याभ्याम् samādhātavyābhyām
समाधातव्येभ्यः samādhātavyebhyaḥ
Genitivo समाधातव्यस्य samādhātavyasya
समाधातव्ययोः samādhātavyayoḥ
समाधातव्यानाम् samādhātavyānām
Locativo समाधातव्ये samādhātavye
समाधातव्ययोः samādhātavyayoḥ
समाधातव्येषु samādhātavyeṣu