| Singular | Dual | Plural |
Nominativo |
समाधातव्यः
samādhātavyaḥ
|
समाधातव्यौ
samādhātavyau
|
समाधातव्याः
samādhātavyāḥ
|
Vocativo |
समाधातव्य
samādhātavya
|
समाधातव्यौ
samādhātavyau
|
समाधातव्याः
samādhātavyāḥ
|
Acusativo |
समाधातव्यम्
samādhātavyam
|
समाधातव्यौ
samādhātavyau
|
समाधातव्यान्
samādhātavyān
|
Instrumental |
समाधातव्येन
samādhātavyena
|
समाधातव्याभ्याम्
samādhātavyābhyām
|
समाधातव्यैः
samādhātavyaiḥ
|
Dativo |
समाधातव्याय
samādhātavyāya
|
समाधातव्याभ्याम्
samādhātavyābhyām
|
समाधातव्येभ्यः
samādhātavyebhyaḥ
|
Ablativo |
समाधातव्यात्
samādhātavyāt
|
समाधातव्याभ्याम्
samādhātavyābhyām
|
समाधातव्येभ्यः
samādhātavyebhyaḥ
|
Genitivo |
समाधातव्यस्य
samādhātavyasya
|
समाधातव्ययोः
samādhātavyayoḥ
|
समाधातव्यानाम्
samādhātavyānām
|
Locativo |
समाधातव्ये
samādhātavye
|
समाधातव्ययोः
samādhātavyayoḥ
|
समाधातव्येषु
samādhātavyeṣu
|