Sanskrit tools

Sanskrit declension


Declension of समाधातव्या samādhātavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाधातव्या samādhātavyā
समाधातव्ये samādhātavye
समाधातव्याः samādhātavyāḥ
Vocative समाधातव्ये samādhātavye
समाधातव्ये samādhātavye
समाधातव्याः samādhātavyāḥ
Accusative समाधातव्याम् samādhātavyām
समाधातव्ये samādhātavye
समाधातव्याः samādhātavyāḥ
Instrumental समाधातव्यया samādhātavyayā
समाधातव्याभ्याम् samādhātavyābhyām
समाधातव्याभिः samādhātavyābhiḥ
Dative समाधातव्यायै samādhātavyāyai
समाधातव्याभ्याम् samādhātavyābhyām
समाधातव्याभ्यः samādhātavyābhyaḥ
Ablative समाधातव्यायाः samādhātavyāyāḥ
समाधातव्याभ्याम् samādhātavyābhyām
समाधातव्याभ्यः samādhātavyābhyaḥ
Genitive समाधातव्यायाः samādhātavyāyāḥ
समाधातव्ययोः samādhātavyayoḥ
समाधातव्यानाम् samādhātavyānām
Locative समाधातव्यायाम् samādhātavyāyām
समाधातव्ययोः samādhātavyayoḥ
समाधातव्यासु samādhātavyāsu