| Singular | Dual | Plural |
Nominativo |
समाधातव्या
samādhātavyā
|
समाधातव्ये
samādhātavye
|
समाधातव्याः
samādhātavyāḥ
|
Vocativo |
समाधातव्ये
samādhātavye
|
समाधातव्ये
samādhātavye
|
समाधातव्याः
samādhātavyāḥ
|
Acusativo |
समाधातव्याम्
samādhātavyām
|
समाधातव्ये
samādhātavye
|
समाधातव्याः
samādhātavyāḥ
|
Instrumental |
समाधातव्यया
samādhātavyayā
|
समाधातव्याभ्याम्
samādhātavyābhyām
|
समाधातव्याभिः
samādhātavyābhiḥ
|
Dativo |
समाधातव्यायै
samādhātavyāyai
|
समाधातव्याभ्याम्
samādhātavyābhyām
|
समाधातव्याभ्यः
samādhātavyābhyaḥ
|
Ablativo |
समाधातव्यायाः
samādhātavyāyāḥ
|
समाधातव्याभ्याम्
samādhātavyābhyām
|
समाधातव्याभ्यः
samādhātavyābhyaḥ
|
Genitivo |
समाधातव्यायाः
samādhātavyāyāḥ
|
समाधातव्ययोः
samādhātavyayoḥ
|
समाधातव्यानाम्
samādhātavyānām
|
Locativo |
समाधातव्यायाम्
samādhātavyāyām
|
समाधातव्ययोः
samādhātavyayoḥ
|
समाधातव्यासु
samādhātavyāsu
|