Ferramentas de sânscrito

Declinação do sânscrito


Declinação de समाधातव्या samādhātavyā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo समाधातव्या samādhātavyā
समाधातव्ये samādhātavye
समाधातव्याः samādhātavyāḥ
Vocativo समाधातव्ये samādhātavye
समाधातव्ये samādhātavye
समाधातव्याः samādhātavyāḥ
Acusativo समाधातव्याम् samādhātavyām
समाधातव्ये samādhātavye
समाधातव्याः samādhātavyāḥ
Instrumental समाधातव्यया samādhātavyayā
समाधातव्याभ्याम् samādhātavyābhyām
समाधातव्याभिः samādhātavyābhiḥ
Dativo समाधातव्यायै samādhātavyāyai
समाधातव्याभ्याम् samādhātavyābhyām
समाधातव्याभ्यः samādhātavyābhyaḥ
Ablativo समाधातव्यायाः samādhātavyāyāḥ
समाधातव्याभ्याम् samādhātavyābhyām
समाधातव्याभ्यः samādhātavyābhyaḥ
Genitivo समाधातव्यायाः samādhātavyāyāḥ
समाधातव्ययोः samādhātavyayoḥ
समाधातव्यानाम् samādhātavyānām
Locativo समाधातव्यायाम् samādhātavyāyām
समाधातव्ययोः samādhātavyayoḥ
समाधातव्यासु samādhātavyāsu