Sanskrit tools

Sanskrit declension


Declension of समाधातव्य samādhātavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाधातव्यम् samādhātavyam
समाधातव्ये samādhātavye
समाधातव्यानि samādhātavyāni
Vocative समाधातव्य samādhātavya
समाधातव्ये samādhātavye
समाधातव्यानि samādhātavyāni
Accusative समाधातव्यम् samādhātavyam
समाधातव्ये samādhātavye
समाधातव्यानि samādhātavyāni
Instrumental समाधातव्येन samādhātavyena
समाधातव्याभ्याम् samādhātavyābhyām
समाधातव्यैः samādhātavyaiḥ
Dative समाधातव्याय samādhātavyāya
समाधातव्याभ्याम् samādhātavyābhyām
समाधातव्येभ्यः samādhātavyebhyaḥ
Ablative समाधातव्यात् samādhātavyāt
समाधातव्याभ्याम् samādhātavyābhyām
समाधातव्येभ्यः samādhātavyebhyaḥ
Genitive समाधातव्यस्य samādhātavyasya
समाधातव्ययोः samādhātavyayoḥ
समाधातव्यानाम् samādhātavyānām
Locative समाधातव्ये samādhātavye
समाधातव्ययोः samādhātavyayoḥ
समाधातव्येषु samādhātavyeṣu