| Singular | Dual | Plural |
| Nominativo |
समाधातव्यम्
samādhātavyam
|
समाधातव्ये
samādhātavye
|
समाधातव्यानि
samādhātavyāni
|
| Vocativo |
समाधातव्य
samādhātavya
|
समाधातव्ये
samādhātavye
|
समाधातव्यानि
samādhātavyāni
|
| Acusativo |
समाधातव्यम्
samādhātavyam
|
समाधातव्ये
samādhātavye
|
समाधातव्यानि
samādhātavyāni
|
| Instrumental |
समाधातव्येन
samādhātavyena
|
समाधातव्याभ्याम्
samādhātavyābhyām
|
समाधातव्यैः
samādhātavyaiḥ
|
| Dativo |
समाधातव्याय
samādhātavyāya
|
समाधातव्याभ्याम्
samādhātavyābhyām
|
समाधातव्येभ्यः
samādhātavyebhyaḥ
|
| Ablativo |
समाधातव्यात्
samādhātavyāt
|
समाधातव्याभ्याम्
samādhātavyābhyām
|
समाधातव्येभ्यः
samādhātavyebhyaḥ
|
| Genitivo |
समाधातव्यस्य
samādhātavyasya
|
समाधातव्ययोः
samādhātavyayoḥ
|
समाधातव्यानाम्
samādhātavyānām
|
| Locativo |
समाधातव्ये
samādhātavye
|
समाधातव्ययोः
samādhātavyayoḥ
|
समाधातव्येषु
samādhātavyeṣu
|