Sanskrit tools

Sanskrit declension


Declension of समाधान samādhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाधानम् samādhānam
समाधाने samādhāne
समाधानानि samādhānāni
Vocative समाधान samādhāna
समाधाने samādhāne
समाधानानि samādhānāni
Accusative समाधानम् samādhānam
समाधाने samādhāne
समाधानानि samādhānāni
Instrumental समाधानेन samādhānena
समाधानाभ्याम् samādhānābhyām
समाधानैः samādhānaiḥ
Dative समाधानाय samādhānāya
समाधानाभ्याम् samādhānābhyām
समाधानेभ्यः samādhānebhyaḥ
Ablative समाधानात् samādhānāt
समाधानाभ्याम् samādhānābhyām
समाधानेभ्यः samādhānebhyaḥ
Genitive समाधानस्य samādhānasya
समाधानयोः samādhānayoḥ
समाधानानाम् samādhānānām
Locative समाधाने samādhāne
समाधानयोः samādhānayoḥ
समाधानेषु samādhāneṣu