| Singular | Dual | Plural |
| Nominativo |
समाधानम्
samādhānam
|
समाधाने
samādhāne
|
समाधानानि
samādhānāni
|
| Vocativo |
समाधान
samādhāna
|
समाधाने
samādhāne
|
समाधानानि
samādhānāni
|
| Acusativo |
समाधानम्
samādhānam
|
समाधाने
samādhāne
|
समाधानानि
samādhānāni
|
| Instrumental |
समाधानेन
samādhānena
|
समाधानाभ्याम्
samādhānābhyām
|
समाधानैः
samādhānaiḥ
|
| Dativo |
समाधानाय
samādhānāya
|
समाधानाभ्याम्
samādhānābhyām
|
समाधानेभ्यः
samādhānebhyaḥ
|
| Ablativo |
समाधानात्
samādhānāt
|
समाधानाभ्याम्
samādhānābhyām
|
समाधानेभ्यः
samādhānebhyaḥ
|
| Genitivo |
समाधानस्य
samādhānasya
|
समाधानयोः
samādhānayoḥ
|
समाधानानाम्
samādhānānām
|
| Locativo |
समाधाने
samādhāne
|
समाधानयोः
samādhānayoḥ
|
समाधानेषु
samādhāneṣu
|