Sanskrit tools

Sanskrit declension


Declension of समाधानमात्र samādhānamātra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाधानमात्रम् samādhānamātram
समाधानमात्रे samādhānamātre
समाधानमात्राणि samādhānamātrāṇi
Vocative समाधानमात्र samādhānamātra
समाधानमात्रे samādhānamātre
समाधानमात्राणि samādhānamātrāṇi
Accusative समाधानमात्रम् samādhānamātram
समाधानमात्रे samādhānamātre
समाधानमात्राणि samādhānamātrāṇi
Instrumental समाधानमात्रेण samādhānamātreṇa
समाधानमात्राभ्याम् samādhānamātrābhyām
समाधानमात्रैः samādhānamātraiḥ
Dative समाधानमात्राय samādhānamātrāya
समाधानमात्राभ्याम् samādhānamātrābhyām
समाधानमात्रेभ्यः samādhānamātrebhyaḥ
Ablative समाधानमात्रात् samādhānamātrāt
समाधानमात्राभ्याम् samādhānamātrābhyām
समाधानमात्रेभ्यः samādhānamātrebhyaḥ
Genitive समाधानमात्रस्य samādhānamātrasya
समाधानमात्रयोः samādhānamātrayoḥ
समाधानमात्राणाम् samādhānamātrāṇām
Locative समाधानमात्रे samādhānamātre
समाधानमात्रयोः samādhānamātrayoḥ
समाधानमात्रेषु samādhānamātreṣu