| Singular | Dual | Plural |
Nominativo |
समाधानमात्रम्
samādhānamātram
|
समाधानमात्रे
samādhānamātre
|
समाधानमात्राणि
samādhānamātrāṇi
|
Vocativo |
समाधानमात्र
samādhānamātra
|
समाधानमात्रे
samādhānamātre
|
समाधानमात्राणि
samādhānamātrāṇi
|
Acusativo |
समाधानमात्रम्
samādhānamātram
|
समाधानमात्रे
samādhānamātre
|
समाधानमात्राणि
samādhānamātrāṇi
|
Instrumental |
समाधानमात्रेण
samādhānamātreṇa
|
समाधानमात्राभ्याम्
samādhānamātrābhyām
|
समाधानमात्रैः
samādhānamātraiḥ
|
Dativo |
समाधानमात्राय
samādhānamātrāya
|
समाधानमात्राभ्याम्
samādhānamātrābhyām
|
समाधानमात्रेभ्यः
samādhānamātrebhyaḥ
|
Ablativo |
समाधानमात्रात्
samādhānamātrāt
|
समाधानमात्राभ्याम्
samādhānamātrābhyām
|
समाधानमात्रेभ्यः
samādhānamātrebhyaḥ
|
Genitivo |
समाधानमात्रस्य
samādhānamātrasya
|
समाधानमात्रयोः
samādhānamātrayoḥ
|
समाधानमात्राणाम्
samādhānamātrāṇām
|
Locativo |
समाधानमात्रे
samādhānamātre
|
समाधानमात्रयोः
samādhānamātrayoḥ
|
समाधानमात्रेषु
samādhānamātreṣu
|