Sanskrit tools

Sanskrit declension


Declension of समाधानरूपक samādhānarūpaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाधानरूपकम् samādhānarūpakam
समाधानरूपके samādhānarūpake
समाधानरूपकाणि samādhānarūpakāṇi
Vocative समाधानरूपक samādhānarūpaka
समाधानरूपके samādhānarūpake
समाधानरूपकाणि samādhānarūpakāṇi
Accusative समाधानरूपकम् samādhānarūpakam
समाधानरूपके samādhānarūpake
समाधानरूपकाणि samādhānarūpakāṇi
Instrumental समाधानरूपकेण samādhānarūpakeṇa
समाधानरूपकाभ्याम् samādhānarūpakābhyām
समाधानरूपकैः samādhānarūpakaiḥ
Dative समाधानरूपकाय samādhānarūpakāya
समाधानरूपकाभ्याम् samādhānarūpakābhyām
समाधानरूपकेभ्यः samādhānarūpakebhyaḥ
Ablative समाधानरूपकात् samādhānarūpakāt
समाधानरूपकाभ्याम् samādhānarūpakābhyām
समाधानरूपकेभ्यः samādhānarūpakebhyaḥ
Genitive समाधानरूपकस्य samādhānarūpakasya
समाधानरूपकयोः samādhānarūpakayoḥ
समाधानरूपकाणाम् samādhānarūpakāṇām
Locative समाधानरूपके samādhānarūpake
समाधानरूपकयोः samādhānarūpakayoḥ
समाधानरूपकेषु samādhānarūpakeṣu