| Singular | Dual | Plural |
| Nominative |
समाधानरूपकम्
samādhānarūpakam
|
समाधानरूपके
samādhānarūpake
|
समाधानरूपकाणि
samādhānarūpakāṇi
|
| Vocative |
समाधानरूपक
samādhānarūpaka
|
समाधानरूपके
samādhānarūpake
|
समाधानरूपकाणि
samādhānarūpakāṇi
|
| Accusative |
समाधानरूपकम्
samādhānarūpakam
|
समाधानरूपके
samādhānarūpake
|
समाधानरूपकाणि
samādhānarūpakāṇi
|
| Instrumental |
समाधानरूपकेण
samādhānarūpakeṇa
|
समाधानरूपकाभ्याम्
samādhānarūpakābhyām
|
समाधानरूपकैः
samādhānarūpakaiḥ
|
| Dative |
समाधानरूपकाय
samādhānarūpakāya
|
समाधानरूपकाभ्याम्
samādhānarūpakābhyām
|
समाधानरूपकेभ्यः
samādhānarūpakebhyaḥ
|
| Ablative |
समाधानरूपकात्
samādhānarūpakāt
|
समाधानरूपकाभ्याम्
samādhānarūpakābhyām
|
समाधानरूपकेभ्यः
samādhānarūpakebhyaḥ
|
| Genitive |
समाधानरूपकस्य
samādhānarūpakasya
|
समाधानरूपकयोः
samādhānarūpakayoḥ
|
समाधानरूपकाणाम्
samādhānarūpakāṇām
|
| Locative |
समाधानरूपके
samādhānarūpake
|
समाधानरूपकयोः
samādhānarūpakayoḥ
|
समाधानरूपकेषु
samādhānarūpakeṣu
|