| Singular | Dual | Plural |
Nominativo |
समाधानरूपकम्
samādhānarūpakam
|
समाधानरूपके
samādhānarūpake
|
समाधानरूपकाणि
samādhānarūpakāṇi
|
Vocativo |
समाधानरूपक
samādhānarūpaka
|
समाधानरूपके
samādhānarūpake
|
समाधानरूपकाणि
samādhānarūpakāṇi
|
Acusativo |
समाधानरूपकम्
samādhānarūpakam
|
समाधानरूपके
samādhānarūpake
|
समाधानरूपकाणि
samādhānarūpakāṇi
|
Instrumental |
समाधानरूपकेण
samādhānarūpakeṇa
|
समाधानरूपकाभ्याम्
samādhānarūpakābhyām
|
समाधानरूपकैः
samādhānarūpakaiḥ
|
Dativo |
समाधानरूपकाय
samādhānarūpakāya
|
समाधानरूपकाभ्याम्
samādhānarūpakābhyām
|
समाधानरूपकेभ्यः
samādhānarūpakebhyaḥ
|
Ablativo |
समाधानरूपकात्
samādhānarūpakāt
|
समाधानरूपकाभ्याम्
samādhānarūpakābhyām
|
समाधानरूपकेभ्यः
samādhānarūpakebhyaḥ
|
Genitivo |
समाधानरूपकस्य
samādhānarūpakasya
|
समाधानरूपकयोः
samādhānarūpakayoḥ
|
समाधानरूपकाणाम्
samādhānarūpakāṇām
|
Locativo |
समाधानरूपके
samādhānarūpake
|
समाधानरूपकयोः
samādhānarūpakayoḥ
|
समाधानरूपकेषु
samādhānarūpakeṣu
|