Sanskrit tools

Sanskrit declension


Declension of समाधायक samādhāyaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाधायकः samādhāyakaḥ
समाधायकौ samādhāyakau
समाधायकाः samādhāyakāḥ
Vocative समाधायक samādhāyaka
समाधायकौ samādhāyakau
समाधायकाः samādhāyakāḥ
Accusative समाधायकम् samādhāyakam
समाधायकौ samādhāyakau
समाधायकान् samādhāyakān
Instrumental समाधायकेन samādhāyakena
समाधायकाभ्याम् samādhāyakābhyām
समाधायकैः samādhāyakaiḥ
Dative समाधायकाय samādhāyakāya
समाधायकाभ्याम् samādhāyakābhyām
समाधायकेभ्यः samādhāyakebhyaḥ
Ablative समाधायकात् samādhāyakāt
समाधायकाभ्याम् samādhāyakābhyām
समाधायकेभ्यः samādhāyakebhyaḥ
Genitive समाधायकस्य samādhāyakasya
समाधायकयोः samādhāyakayoḥ
समाधायकानाम् samādhāyakānām
Locative समाधायके samādhāyake
समाधायकयोः samādhāyakayoḥ
समाधायकेषु samādhāyakeṣu