| Singular | Dual | Plural |
Nominative |
समाधायकः
samādhāyakaḥ
|
समाधायकौ
samādhāyakau
|
समाधायकाः
samādhāyakāḥ
|
Vocative |
समाधायक
samādhāyaka
|
समाधायकौ
samādhāyakau
|
समाधायकाः
samādhāyakāḥ
|
Accusative |
समाधायकम्
samādhāyakam
|
समाधायकौ
samādhāyakau
|
समाधायकान्
samādhāyakān
|
Instrumental |
समाधायकेन
samādhāyakena
|
समाधायकाभ्याम्
samādhāyakābhyām
|
समाधायकैः
samādhāyakaiḥ
|
Dative |
समाधायकाय
samādhāyakāya
|
समाधायकाभ्याम्
samādhāyakābhyām
|
समाधायकेभ्यः
samādhāyakebhyaḥ
|
Ablative |
समाधायकात्
samādhāyakāt
|
समाधायकाभ्याम्
samādhāyakābhyām
|
समाधायकेभ्यः
samādhāyakebhyaḥ
|
Genitive |
समाधायकस्य
samādhāyakasya
|
समाधायकयोः
samādhāyakayoḥ
|
समाधायकानाम्
samādhāyakānām
|
Locative |
समाधायके
samādhāyake
|
समाधायकयोः
samādhāyakayoḥ
|
समाधायकेषु
samādhāyakeṣu
|