Herramientas de sánscrito

Declinación del sánscrito


Declinación de समाधायक samādhāyaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo समाधायकः samādhāyakaḥ
समाधायकौ samādhāyakau
समाधायकाः samādhāyakāḥ
Vocativo समाधायक samādhāyaka
समाधायकौ samādhāyakau
समाधायकाः samādhāyakāḥ
Acusativo समाधायकम् samādhāyakam
समाधायकौ samādhāyakau
समाधायकान् samādhāyakān
Instrumental समाधायकेन samādhāyakena
समाधायकाभ्याम् samādhāyakābhyām
समाधायकैः samādhāyakaiḥ
Dativo समाधायकाय samādhāyakāya
समाधायकाभ्याम् samādhāyakābhyām
समाधायकेभ्यः samādhāyakebhyaḥ
Ablativo समाधायकात् samādhāyakāt
समाधायकाभ्याम् samādhāyakābhyām
समाधायकेभ्यः samādhāyakebhyaḥ
Genitivo समाधायकस्य samādhāyakasya
समाधायकयोः samādhāyakayoḥ
समाधायकानाम् samādhāyakānām
Locativo समाधायके samādhāyake
समाधायकयोः samādhāyakayoḥ
समाधायकेषु samādhāyakeṣu