Sanskrit tools

Sanskrit declension


Declension of समाधायका samādhāyakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाधायका samādhāyakā
समाधायके samādhāyake
समाधायकाः samādhāyakāḥ
Vocative समाधायके samādhāyake
समाधायके samādhāyake
समाधायकाः samādhāyakāḥ
Accusative समाधायकाम् samādhāyakām
समाधायके samādhāyake
समाधायकाः samādhāyakāḥ
Instrumental समाधायकया samādhāyakayā
समाधायकाभ्याम् samādhāyakābhyām
समाधायकाभिः samādhāyakābhiḥ
Dative समाधायकायै samādhāyakāyai
समाधायकाभ्याम् samādhāyakābhyām
समाधायकाभ्यः samādhāyakābhyaḥ
Ablative समाधायकायाः samādhāyakāyāḥ
समाधायकाभ्याम् samādhāyakābhyām
समाधायकाभ्यः samādhāyakābhyaḥ
Genitive समाधायकायाः samādhāyakāyāḥ
समाधायकयोः samādhāyakayoḥ
समाधायकानाम् samādhāyakānām
Locative समाधायकायाम् samādhāyakāyām
समाधायकयोः samādhāyakayoḥ
समाधायकासु samādhāyakāsu